A 980-40 Pañcamīstavarāja
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 980/40
Title: Pañcamīstavarāja
Dimensions: 21.7 x 6.8 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/798
Remarks: as Rudrayāmala; A 1293/9
Reel No. A 980-40 Inventory No. 42735
Reel No.: A 980/40
Title Pañcamīstavarāja
Remarks ascribed to Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper, loose
State complete
Size 21.7 x 6.8 cm
Folios 14
Lines per Folio 7
Foliation figures in the middle of the left-hand margin on the verso
Place of Deposit NAK
Accession No. 1/789
Manuscript Features
The manuscript contains many scribal errors.
Excerpts
Beginning
❖ oṃ namaḥ śrīguhyakālidevyai ||
devy uvāca ||
tripuraghnena ya bhūtya upadiṣṭaṃ purā prabho
tvayā durvvāsase cāpi tenā ʼpi bharatāya ca || 1 ||
guhyātiguhyakavacaṃ nāmnā yad viśvamaṅgalaṃ |
tanmā + + diśedānīṃ nāthatrailokyadurllabhaṃ || 2 ||
viśvamaṅgalatulyaṃ hi kavacaṃ na bhaviśyati |
yadā + + + yā proktaṃ tad avaṣyeva me manaḥ || 3 || (fol. 1r1–4)
End
ātmānaṃ sarvvabhāvai sakalaguṇayutāṃ sarvvadā yo vipaści
devaiḥ ko vā śivo vā madanadahanakṛt khecarī jāyate saḥ || 189 ||
rakṣa yaḥ kṣatu ḍākinī tvacagatāṃ raktasthitāṃ rākinīṃ
lākinyā miśrasaṃsthitāsi tavatā savasthitā kokinī |
pūrṇṇānte sthitasākinīparijanā śākinyayā mantrikāḥ
śūkraṃ yaḥ savijālinī parigatāṃ śrībhairavo jīvitaṃ || 190 || (fol. 14v3–6)
Colophon
iti śrīrudrajāmale apare bhāge umāmaheśvarasaṃvāde śivavaktravinirgatāyāṃ paṃcamīstavarājaṃ saṃpūrṇṇaṃ samāptaḥ || (fol. 14v7)
Microfilm Details
Reel No. A 980/40
Date of Filming 10-02-1985
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 01-08-2006
Bibliography