A 980-40 Pañcamīstavarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/40
Title: Pañcamīstavarāja
Dimensions: 21.7 x 6.8 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/798
Remarks: as Rudrayāmala; A 1293/9


Reel No. A 980-40 Inventory No. 42735

Reel No.: A 980/40

Title Pañcamīstavarāja

Remarks ascribed to Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, loose

State complete

Size 21.7 x 6.8 cm

Folios 14

Lines per Folio 7

Foliation figures in the middle of the left-hand margin on the verso

Place of Deposit NAK

Accession No. 1/789

Manuscript Features

The manuscript contains many scribal errors.

Excerpts

Beginning

❖ oṃ namaḥ śrīguhyakālidevyai ||

devy uvāca ||

tripuraghnena ya bhūtya upadiṣṭaṃ purā prabho

tvayā durvvāsase cāpi tenā ʼpi bharatāya ca || 1 ||

guhyātiguhyakavacaṃ nāmnā yad viśvamaṅgalaṃ |

tanmā + + diśedānīṃ nāthatrailokyadurllabhaṃ || 2 ||

viśvamaṅgalatulyaṃ hi kavacaṃ na bhaviśyati |

yadā + + + yā proktaṃ tad avaṣyeva me manaḥ || 3 || (fol. 1r1–4)

End

ātmānaṃ sarvvabhāvai sakalaguṇayutāṃ sarvvadā yo vipaści

devaiḥ ko vā śivo vā madanadahanakṛt khecarī jāyate saḥ || 189 ||

rakṣa yaḥ kṣatu ḍākinī tvacagatāṃ raktasthitāṃ rākinīṃ

lākinyā miśrasaṃsthitāsi tavatā savasthitā kokinī |

pūrṇṇānte sthitasākinīparijanā śākinyayā mantrikāḥ

śūkraṃ yaḥ savijālinī parigatāṃ śrībhairavo jīvitaṃ || 190 || (fol. 14v3–6)

Colophon

iti śrīrudrajāmale apare bhāge umāmaheśvarasaṃvāde śivavaktravinirgatāyāṃ paṃcamīstavarājaṃ saṃpūrṇṇaṃ samāptaḥ || (fol. 14v7)

Microfilm Details

Reel No. A 980/40

Date of Filming 10-02-1985

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 01-08-2006

Bibliography